B 319-14 Prastāvaratnākara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 319/14
Title: Prastāvaratnākara
Dimensions: 32.6 x 15.9 cm x 72 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4001
Remarks:


Reel No. B 319-14 Inventory No. 54693

Title Prastāvaratnākara

Author Haridāsa

Subject Jyotiṣa?

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32. 6 x 15.9 cm

Folios 72

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation prastāva. and in the lower right-hand margin under the word rāmaḥ on the verso

Accession No. NAK

Used for Edition 5/4001

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

vande taṃ gaṇanātham artham (!) anaghaṃ dāridryadāvānaṃ (!)

śuṇḍādaṇḍavidhūyamānasamalaṃ saṃsārasiṃdhos tariṃ ||

yaṃ natvā surakoṭayaḥ prabhuvaraṃ siddhiṃ labhaṃte parāṃ

siṃdūrāruṇavigrahaṃ paripataddānāmbudhārāvṛtam || 1 || (fol. 1v1–3)

End

svātyāṃ syād annapānaṃ ca viśākhāprivarddhanaṃ (!) ||

vastralābho nurādhāyāṃ jyeṣṭhāyāṃ vastranāśanaṃ ||

mūle tu niścito mṛtyuḥ pūrvāṣāḍhe tu rogajñā (!) ||

uttarāṣāḍhake dravyaṃ śravaṇe netrarogatā ||

dhaniṣṭhā dhanalābhaṃ ca vāruṇe tu viṣopamam ||

pūrvabhādrapade duḥkham ahirbudhnye bhavet sukham  ||

revatyāṃ bahuvastrāṇi navavastradhṛtiḥ smṛtā ||    || (fol. 72r4–7)

Sub-colophon

iti śrīkaraṇakulālaṃkārapuruṣottamasūnuharidāsaviracite prastāvaratnākare sadācāradānapraśaṃsā samāptā (fol. 40v10–41r1)

Colophon

iti nakṣatre vastradhāraṇaphalam samāptam ||  || śubham || (fol. 72r7–8)

Microfilm Details

Reel No. B 319/14

Date of Filming 10-07-1972

Exposures 75

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 60v–61r, and 64v–65r

Catalogued by BK

Date 20-03-2007

Bibliography