B 319-14 Prastāvaratnākara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 319/14
Title: Prastāvaratnākara
Dimensions: 32.6 x 15.9 cm x 72 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4001
Remarks:
Reel No. B 319-14 Inventory No. 54693
Title Prastāvaratnākara
Author Haridāsa
Subject Jyotiṣa?
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32. 6 x 15.9 cm
Folios 72
Lines per Folio 11
Foliation figures in the upper left-hand margin under the abbreviation prastāva. and in the lower right-hand margin under the word rāmaḥ on the verso
Accession No. NAK
Used for Edition 5/4001
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
vande taṃ gaṇanātham artham (!) anaghaṃ dāridryadāvānaṃ (!)
śuṇḍādaṇḍavidhūyamānasamalaṃ saṃsārasiṃdhos tariṃ ||
yaṃ natvā surakoṭayaḥ prabhuvaraṃ siddhiṃ labhaṃte parāṃ
siṃdūrāruṇavigrahaṃ paripataddānāmbudhārāvṛtam || 1 || (fol. 1v1–3)
End
svātyāṃ syād annapānaṃ ca viśākhāprivarddhanaṃ (!) ||
vastralābho nurādhāyāṃ jyeṣṭhāyāṃ vastranāśanaṃ ||
mūle tu niścito mṛtyuḥ pūrvāṣāḍhe tu rogajñā (!) ||
uttarāṣāḍhake dravyaṃ śravaṇe netrarogatā ||
dhaniṣṭhā dhanalābhaṃ ca vāruṇe tu viṣopamam ||
pūrvabhādrapade duḥkham ahirbudhnye bhavet sukham ||
revatyāṃ bahuvastrāṇi navavastradhṛtiḥ smṛtā || || (fol. 72r4–7)
Sub-colophon
iti śrīkaraṇakulālaṃkārapuruṣottamasūnuharidāsaviracite prastāvaratnākare sadācāradānapraśaṃsā samāptā (fol. 40v10–41r1)
Colophon
iti nakṣatre vastradhāraṇaphalam samāptam || || śubham || (fol. 72r7–8)
Microfilm Details
Reel No. B 319/14
Date of Filming 10-07-1972
Exposures 75
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols 60v–61r, and 64v–65r
Catalogued by BK
Date 20-03-2007
Bibliography